Original

अथार्जुनं स्वे परिवार्य सैनिकाः पुरंदरं देवगणा इवाब्रुवन् ।अभैष्म यस्मान्मरणादिव प्रजाः स वीर दिष्ट्या निहतस्त्वया रिपुः ॥ २३ ॥

Segmented

अथ अर्जुनम् स्वे परिवार्य सैनिकाः पुरंदरम् देव-गणाः इव अब्रुवन् अभैष्म यस्मान् मरणाद् इव प्रजाः स वीर दिष्ट्या निहतस् त्वया रिपुः

Analysis

Word Lemma Parse
अथ अथ pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
स्वे स्व pos=a,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
अभैष्म भी pos=v,p=1,n=p,l=lun
यस्मान् यद् pos=n,g=n,c=5,n=s
मरणाद् मरण pos=n,g=n,c=5,n=s
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
तद् pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
निहतस् निहन् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s