Original

ततोऽपरे तत्प्रतिमा गजोत्तमा जिगीषवः संयति सव्यसाचिनम् ।तथा कृतास्तेन यथैव तौ द्विपौ ततः प्रभग्नं सुमहद्रिपोर्बलम् ॥ २१ ॥

Segmented

ततो ऽपरे तद्-प्रतिमाः गज-उत्तमाः जिगीषवः संयति सव्यसाचिनम् तथा कृतास् तेन यथा एव तौ द्विपौ ततः प्रभग्नम् सु महत् रिपोः बलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरे अपर pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
प्रतिमाः प्रतिमा pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
जिगीषवः जिगीषु pos=a,g=m,c=1,n=p
संयति संयत् pos=n,g=f,c=7,n=s
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
कृतास् कृ pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
यथा यथा pos=i
एव एव pos=i
तौ तद् pos=n,g=m,c=1,n=d
द्विपौ द्विप pos=n,g=m,c=1,n=d
ततः ततस् pos=i
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s