Original

अथ द्विपं श्वेतनगाग्रसंनिभं दिवाकरांशुप्रतिमैः शरोत्तमैः ।बिभेद पार्थः स पपात नानदन्हिमाद्रिकूटः कुलिशाहतो यथा ॥ २० ॥

Segmented

अथ द्विपम् श्वेत-नग-अग्र-संनिभम् दिवाकर-अंशु-प्रतिमा शर-उत्तमैः बिभेद पार्थः स पपात नानदन् हिमाद्रि-कूटः कुलिश-आहतः यथा

Analysis

Word Lemma Parse
अथ अथ pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s
श्वेत श्वेत pos=a,comp=y
नग नग pos=n,comp=y
अग्र अग्र pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
दिवाकर दिवाकर pos=n,comp=y
अंशु अंशु pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
बिभेद भिद् pos=v,p=3,n=s,l=lit
पार्थः पार्थ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
नानदन् नानद् pos=va,g=m,c=1,n=s,f=part
हिमाद्रि हिमाद्रि pos=n,comp=y
कूटः कूट pos=n,g=m,c=1,n=s
कुलिश कुलिश pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i