Original

निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् ।वाहयन्नेव तुरगान्गरुडानिलरंहसः ॥ २ ॥

Segmented

निवर्तयित्वा तु रथम् केशवो ऽर्जुनम् अब्रवीत् वाहयन्न् एव तुरगान् गरुड-अनिल-रंहस्

Analysis

Word Lemma Parse
निवर्तयित्वा निवर्तय् pos=vi
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
केशवो केशव pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाहयन्न् वाहय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तुरगान् तुरग pos=n,g=m,c=2,n=p
गरुड गरुड pos=n,comp=y
अनिल अनिल pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p