Original

अथार्धचन्द्रेण हृतं किरीटिना पपात दण्डस्य शिरः क्षितिं द्विपात् ।तच्छोणिताभं निपतद्विरेजे दिवाकरोऽस्तादिव पश्चिमां दिशम् ॥ १९ ॥

Segmented

अथ अर्धचन्द्रेन हृतम् किरीटिना पपात दण्डस्य शिरः क्षितिम् द्विपात् तत् शोणित-आभम् निपतद् विरेजे दिवाकरो ऽस्ताद् इव पश्चिमाम् दिशम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अर्धचन्द्रेन अर्धचन्द्र pos=n,g=m,c=3,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
पपात पत् pos=v,p=3,n=s,l=lit
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
द्विपात् द्विप pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=1,n=s
शोणित शोणित pos=n,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
निपतद् निपत् pos=va,g=n,c=1,n=s,f=part
विरेजे विराज् pos=v,p=3,n=s,l=lit
दिवाकरो दिवाकर pos=n,g=m,c=1,n=s
ऽस्ताद् अस्त pos=n,g=m,c=5,n=s
इव इव pos=i
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s