Original

क्षुरप्रकृत्तौ सुभृशं सतोमरौ च्युताङ्गदौ चन्दनरूषितौ भुजौ ।गजात्पतन्तौ युगपद्विरेजतुर्यथाद्रिशृङ्गात्पतितौ महोरगौ ॥ १८ ॥

Segmented

क्षुर-प्रकृत्तौ सु भृशम् स तोमरौ च्युत-अङ्गदौ चन्दन-रूषितौ भुजौ गजात् पतन्तौ युगपद् विरेजतुः यथा अद्रि-शृङ्गात् पतितौ महा-उरगौ

Analysis

Word Lemma Parse
क्षुर क्षुर pos=n,comp=y
प्रकृत्तौ प्रकृत् pos=va,g=m,c=1,n=d,f=part
सु सु pos=i
भृशम् भृशम् pos=i
pos=i
तोमरौ तोमर pos=n,g=m,c=1,n=d
च्युत च्यु pos=va,comp=y,f=part
अङ्गदौ अङ्गद pos=n,g=m,c=1,n=d
चन्दन चन्दन pos=n,comp=y
रूषितौ रूषित pos=a,g=m,c=1,n=d
भुजौ भुज pos=n,g=m,c=1,n=d
गजात् गज pos=n,g=m,c=5,n=s
पतन्तौ पत् pos=va,g=m,c=1,n=d,f=part
युगपद् युगपद् pos=i
विरेजतुः विराज् pos=v,p=3,n=d,l=lit
यथा यथा pos=i
अद्रि अद्रि pos=n,comp=y
शृङ्गात् शृङ्ग pos=n,g=n,c=5,n=s
पतितौ पत् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
उरगौ उरग pos=n,g=m,c=1,n=d