Original

स तोमरैरर्ककरप्रभैस्त्रिभिर्जनार्दनं पञ्चभिरेव चार्जुनम् ।समर्पयित्वा विननाद चार्दयंस्ततोऽस्य बाहू विचकर्त पाण्डवः ॥ १७ ॥

Segmented

स तोमरैः अर्क-कर-प्रभा त्रिभिः जनार्दनम् पञ्चभिः एव च अर्जुनम् समर्पयित्वा विननाद च अर्दयन् ततो ऽस्य बाहू विचकर्त पाण्डवः

Analysis

Word Lemma Parse
pos=i
तोमरैः तोमर pos=n,g=m,c=3,n=p
अर्क अर्क pos=n,comp=y
कर कर pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समर्पयित्वा समर्पय् pos=vi
विननाद विनद् pos=v,p=3,n=s,l=lit
pos=i
अर्दयन् अर्दय् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
विचकर्त विकृत् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s