Original

हिमावदातेन सुवर्णमालिना हिमाद्रिकूटप्रतिमेन दन्तिना ।हते रणे भ्रातरि दण्ड आव्रजज्जिघांसुरिन्द्रावरजं धनंजयम् ॥ १६ ॥

Segmented

हिम-अवदातेन सुवर्ण-मालिना हिमाद्रि-कूट-प्रतिमेन दन्तिना हते रणे भ्रातरि दण्ड आव्रजज् जिघांसुः इन्द्रावरजम् धनंजयम्

Analysis

Word Lemma Parse
हिम हिम pos=n,comp=y
अवदातेन अवदात pos=a,g=m,c=3,n=s
सुवर्ण सुवर्ण pos=n,comp=y
मालिना मालिन् pos=a,g=m,c=3,n=s
हिमाद्रि हिमाद्रि pos=n,comp=y
कूट कूट pos=n,comp=y
प्रतिमेन प्रतिमा pos=n,g=m,c=3,n=s
दन्तिना दन्तिन् pos=n,g=m,c=3,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
भ्रातरि भ्रातृ pos=n,g=m,c=7,n=s
दण्ड दण्ड pos=n,g=m,c=1,n=s
आव्रजज् आव्रज् pos=v,p=3,n=s,l=lan
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
इन्द्रावरजम् इन्द्रावरज pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s