Original

स वेदनार्तोऽम्बुदनिस्वनो नदंश्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन् ।पपात रुग्णः सनियन्तृकस्तथा यथा गिरिर्वज्रनिपातचूर्णितः ॥ १५ ॥

Segmented

स वेदना-आर्तः अम्बुद-निस्वनः नदंः चलन् भ्रमन् प्रस्खलितो ऽऽतुरो द्रवन् पपात रुग्णः स नियन्तृकः तथा यथा गिरिः वज्र-निपात-चूर्णितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वेदना वेदना pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
अम्बुद अम्बुद pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
नदंः नद् pos=va,g=m,c=1,n=s,f=part
चलन् चल् pos=va,g=m,c=1,n=s,f=part
भ्रमन् भ्रम् pos=va,g=m,c=1,n=s,f=part
प्रस्खलितो प्रस्खल् pos=va,g=m,c=1,n=s,f=part
ऽऽतुरो आतुर pos=a,g=m,c=1,n=s
द्रवन् द्रु pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
रुग्णः रुज् pos=va,g=m,c=1,n=s,f=part
pos=i
नियन्तृकः नियन्तृक pos=n,g=m,c=1,n=s
तथा तथा pos=i
यथा यथा pos=i
गिरिः गिरि pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
निपात निपात pos=n,comp=y
चूर्णितः चूर्णय् pos=va,g=m,c=1,n=s,f=part