Original

स पार्थबाणैस्तपनीयभूषणैः समारुचत्काञ्चनवर्मभृद्द्विपः ।तथा चकाशे निशि पर्वतो यथा दवाग्निना प्रज्वलितौषधिद्रुमः ॥ १४ ॥

Segmented

स पार्थ-बाणैः तपनीय-भूषणैः काञ्चन-वर्म-भृत् काञ्चनवर्मभृद् तथा चकाशे निशि पर्वतो यथा दव-अग्निना प्रज्वल्-ओषधि-द्रुमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
तपनीय तपनीय pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
काञ्चनवर्मभृद् द्विप pos=n,g=m,c=1,n=s
तथा तथा pos=i
चकाशे काश् pos=v,p=3,n=s,l=lit
निशि निश् pos=n,g=f,c=7,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
यथा यथा pos=i
दव दव pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
प्रज्वल् प्रज्वल् pos=va,comp=y,f=part
ओषधि ओषधि pos=n,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s