Original

अथास्य बाहू द्विपहस्तसंनिभौ शिरश्च पूर्णेन्दुनिभाननं त्रिभिः ।क्षुरैः प्रचिच्छेद सहैव पाण्डवस्ततो द्विपं बाणशतैः समार्दयत् ॥ १३ ॥

Segmented

अथ अस्य बाहू द्विप-हस्त-संनिभौ शिरः च पूर्ण-इन्दु-निभ-आननम् त्रिभिः

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
द्विप द्विप pos=n,comp=y
हस्त हस्त pos=n,comp=y
संनिभौ संनिभ pos=a,g=m,c=2,n=d
शिरः शिरस् pos=n,g=n,c=2,n=s
pos=i
पूर्ण पूर्ण pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
निभ निभ pos=a,comp=y
आननम् आनन pos=n,g=n,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p