Original

ततोऽर्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यरंहसा ।अतीव चुक्षोभयिषुर्जनार्दनं धनंजयं चाभिजघान तोमरैः ॥ १२ ॥

Segmented

ततो ऽर्जुनम् भिन्न-कटेन दन्तिना घनाघनेन अनिल-तुल्य-रंहस् अतीव चुक्षोभयिषुः जनार्दनम् धनंजयम् च अभिजघान तोमरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भिन्न भिद् pos=va,comp=y,f=part
कटेन कट pos=n,g=m,c=3,n=s
दन्तिना दन्तिन् pos=n,g=m,c=3,n=s
घनाघनेन घनाघन pos=n,g=m,c=3,n=s
अनिल अनिल pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
रंहस् रंहस् pos=n,g=m,c=3,n=s
अतीव अतीव pos=i
चुक्षोभयिषुः चुक्षोभयिषु pos=a,g=m,c=1,n=s
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i
अभिजघान अभिहन् pos=v,p=3,n=s,l=lit
तोमरैः तोमर pos=n,g=m,c=3,n=p