Original

ततोऽस्य पार्थः सगुणेषुकार्मुकं चकर्त भल्लैर्ध्वजमप्यलंकृतम् ।पुनर्नियन्तॄन्सह पादगोप्तृभिस्ततस्तु चुक्रोध गिरिव्रजेश्वरः ॥ ११ ॥

Segmented

ततो ऽस्य पार्थः स गुण-इषु-कार्मुकम् चकर्त भल्लैः ध्वजम् अप्य् अलंकृतम् पुनः नियन्तॄन् सह पाद-गोप्तृ ततस् तु चुक्रोध गिरिव्रज-ईश्वरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
गुण गुण pos=n,comp=y
इषु इषु pos=n,comp=y
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
भल्लैः भल्ल pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अप्य् अपि pos=i
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
नियन्तॄन् नियन्तृ pos=n,g=m,c=2,n=p
सह सह pos=i
पाद पाद pos=n,comp=y
गोप्तृ गोप्तृ pos=a,g=m,c=3,n=p
ततस् ततस् pos=i
तु तु pos=i
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
गिरिव्रज गिरिव्रज pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s