Original

ततोऽर्जुनं द्वादशभिः शरोत्तमैर्जनार्दनं षोडशभिः समार्दयत् ।स दण्डधारस्तुरगांस्त्रिभिस्त्रिभिस्ततो ननाद प्रजहास चासकृत् ॥ १० ॥

Segmented

ततो ऽर्जुनम् द्वादशभिः शर-उत्तमैः जनार्दनम् षोडशभिः समार्दयत् स दण्डधारस् तुरगांस् त्रिभिस् त्रिभिस् ततो ननाद प्रजहास च असकृत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
षोडशभिः षोडशन् pos=a,g=m,c=3,n=p
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दण्डधारस् दण्डधार pos=n,g=m,c=1,n=s
तुरगांस् तुरग pos=n,g=m,c=2,n=p
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
ततो ततस् pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
प्रजहास प्रहस् pos=v,p=3,n=s,l=lit
pos=i
असकृत् असकृत् pos=i