Original

ततः शरशतैर्द्रौणिमर्दयामास पाण्डवः ।न चैनं कम्पयामास मातरिश्वेव पर्वतम् ॥ ९ ॥

Segmented

ततः शर-शतैः द्रौणिम् अर्दयामास पाण्डवः न च एनम् कम्पयामास मातरिश्वा इव पर्वतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अर्दयामास अर्दय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कम्पयामास कम्पय् pos=v,p=3,n=s,l=lit
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s