Original

ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत ।प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः ॥ ८ ॥

Segmented

ललाट-स्थैः ततो बाणैः ब्राह्मणः स व्यरोचत प्रावृषि इव यथा सिक्तस् त्रिशृङ्गः पर्वत-उत्तमः

Analysis

Word Lemma Parse
ललाट ललाट pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
ततो ततस् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
यथा यथा pos=i
सिक्तस् सिच् pos=va,g=m,c=1,n=s,f=part
त्रिशृङ्गः त्रिशृङ्ग pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s