Original

ततो द्रौणिं रणे भीमो यतमानं पराक्रमी ।त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव ॥ ७ ॥

Segmented

ततो द्रौणिम् रणे भीमो यतमानम् पराक्रमी त्रिभिः विव्याध नाराचैः ललाटे विस्मयन्न् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
नाराचैः नाराच pos=n,g=m,c=3,n=p
ललाटे ललाट pos=n,g=n,c=7,n=s
विस्मयन्न् विस्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i