Original

ललाटस्थं ततो बाणं धारयामास पाण्डवः ।यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप ॥ ६ ॥

Segmented

ललाट-स्थम् ततो बाणम् धारयामास पाण्डवः यथा शृङ्गम् वने दृप्तः खड्गो धारयते नृप

Analysis

Word Lemma Parse
ललाट ललाट pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
ततो ततस् pos=i
बाणम् बाण pos=n,g=m,c=2,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
यथा यथा pos=i
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
दृप्तः दृप् pos=va,g=m,c=1,n=s,f=part
खड्गो खड्ग pos=n,g=m,c=1,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s