Original

शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् ।ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव ॥ ५ ॥

Segmented

शरैः शरांस् ततो द्रौणिः संवार्य युधि पाण्डवम् ललाटे ऽभ्यहनद् राजन् नाराचेन स्मयन्न् इव

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
शरांस् शर pos=n,g=m,c=2,n=p
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
संवार्य संवारय् pos=vi
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
ऽभ्यहनद् अभिहन् pos=v,p=3,n=s,l=lun
राजन् राजन् pos=n,g=m,c=8,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i