Original

तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः ।अपोवाह रथेनाजौ सारथिः शत्रुतापनम् ॥ ४१ ॥

Segmented

तथा एव पाण्डवम् राजन् विह्वलन्तम् मुहुः मुहुः अपोवाह रथेन आजौ सारथिः शत्रु-तापनम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विह्वलन्तम् विह्वल् pos=va,g=m,c=2,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनम् तापन pos=a,g=m,c=2,n=s