Original

ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् ।अपोवाह रणाद्राजन्सर्वक्षत्रस्य पश्यतः ॥ ४० ॥

Segmented

ततस् तु सारथिः ज्ञात्वा द्रोणपुत्रम् अचेतनम् अपोवाह रणाद् राजन् सर्व-क्षत्रस्य पश्यतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
अचेतनम् अचेतन pos=a,g=m,c=2,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रणाद् रण pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part