Original

ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत ॥ ४ ॥

Segmented

ततः शर-सहस्रेण सु प्रयुक्तेन पाण्डवः द्रोणपुत्रम् अवच्छाद्य सिंहनादम् अमुञ्चत

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
सु सु pos=i
प्रयुक्तेन प्रयुज् pos=va,g=n,c=3,n=s,f=part
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
अवच्छाद्य अवच्छादय् pos=vi
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अमुञ्चत मुच् pos=v,p=3,n=s,l=lan