Original

तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ ।निपेततुर्महावीरौ स्वरथोपस्थयोस्तदा ॥ ३९ ॥

Segmented

तौ परस्पर-वेगात् च शराभ्याम् च भृश-आहतौ निपेततुः महा-वीरौ स्व-रथोपस्थयोः तदा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
वेगात् वेग pos=n,g=m,c=5,n=s
pos=i
शराभ्याम् शर pos=n,g=m,c=3,n=d
pos=i
भृश भृश pos=a,comp=y
आहतौ आहन् pos=va,g=m,c=1,n=d,f=part
निपेततुः निपत् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
वीरौ वीर pos=n,g=m,c=1,n=d
स्व स्व pos=a,comp=y
रथोपस्थयोः रथोपस्थ pos=n,g=m,c=7,n=d
तदा तदा pos=i