Original

तावन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ ।अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम् ॥ ३६ ॥

Segmented

ताव् अन्योन्यम् ध्वजौ विद्ध्वा सारथी च महा-रथा अन्योन्यस्य हयान् विद्ध्वा बिभिदाते परस्परम्

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ध्वजौ ध्वज pos=n,g=m,c=2,n=d
विद्ध्वा व्यध् pos=vi
सारथी सारथि pos=n,g=m,c=2,n=d
pos=i
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p
विद्ध्वा व्यध् pos=vi
बिभिदाते भिद् pos=v,p=3,n=d,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s