Original

अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ ।शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ ॥ ३५ ॥

Segmented

अन्योन्यम् छादयन्तौ स्म शर-वृष्ट्या महा-रथा शर-अम्बु-धारौ समरे शस्त्र-विद्युत्-प्रकाशिनः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
छादयन्तौ छादय् pos=va,g=m,c=1,n=d,f=part
स्म स्म pos=i
शर शर pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
धारौ धारा pos=n,g=m,c=1,n=d
समरे समर pos=n,g=n,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
विद्युत् विद्युत् pos=n,comp=y
प्रकाशिनः प्रकाशिन् pos=a,g=m,c=1,n=d