Original

क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ ।क्रोधात्संदष्टदशनौ संदष्टदशनच्छदौ ॥ ३४ ॥

Segmented

क्रोध-रक्त-ईक्षणौ तौ तु क्रोधात् प्रस्फुरित-अधरौ क्रोधात् संदष्ट-दशनौ संदष्ट-दशनच्छदौ

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
रक्त रञ्ज् pos=va,comp=y,f=part
ईक्षणौ ईक्षण pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
प्रस्फुरित प्रस्फुर् pos=va,comp=y,f=part
अधरौ अधर pos=n,g=m,c=1,n=d
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
संदष्ट संदंश् pos=va,comp=y,f=part
दशनौ दशन pos=n,g=m,c=1,n=d
संदष्ट संदंश् pos=va,comp=y,f=part
दशनच्छदौ दशनच्छद pos=n,g=m,c=1,n=d