Original

तौ शूरौ समरे राजन्परस्परकृतागसौ ।परस्परमुदैक्षेतां क्रोधादुद्वृत्य चक्षुषी ॥ ३३ ॥

Segmented

तौ शूरौ समरे राजन् परस्पर-कृत-आगस् परस्परम् उदैक्षेताम् क्रोधाद् उद्वृत्य चक्षुषी

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
शूरौ शूर pos=n,g=m,c=1,n=d
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
परस्पर परस्पर pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
उदैक्षेताम् उदीक्ष् pos=v,p=3,n=d,l=lan
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
उद्वृत्य उद्वृत् pos=vi
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d