Original

श्रूयन्ते स्म तदा वाचः सिद्धानां वै मुहुर्मुहुः ।सिंहनादश्च संजज्ञे समेतानां दिवौकसाम् ।अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयोर्मृधे ॥ ३२ ॥

Segmented

श्रूयन्ते स्म तदा वाचः सिद्धानाम् वै मुहुः मुहुः सिंहनादः च संजज्ञे समेतानाम् दिवौकसाम् अद्भुतम् च अपि अचिन्त्यम् च दृष्ट्वा कर्म तयोः मृधे

Analysis

Word Lemma Parse
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तदा तदा pos=i
वाचः वाच् pos=n,g=f,c=1,n=p
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
वै वै pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
समेतानाम् समे pos=va,g=m,c=6,n=p,f=part
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s