Original

अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः ।स्थितावेतौ हि समरे कालान्तकयमोपमौ ॥ ३० ॥

Segmented

अहो वीर्यस्य सार-त्वम् अहो सौष्ठवम् एतयोः स्थिताव् एतौ हि समरे काल-अन्तक-यम-उपमौ

Analysis

Word Lemma Parse
अहो अहो pos=i
वीर्यस्य वीर्य pos=n,g=n,c=6,n=s
सार सार pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अहो अहो pos=i
सौष्ठवम् सौष्ठव pos=n,g=n,c=1,n=s
एतयोः एतद् pos=n,g=m,c=6,n=d
स्थिताव् स्था pos=va,g=m,c=1,n=d,f=part
एतौ एतद् pos=n,g=m,c=1,n=d
हि हि pos=i
समरे समर pos=n,g=n,c=7,n=s
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमौ उपम pos=a,g=m,c=1,n=d