Original

भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः ।रराज समरे राजन्रश्मिवानिव भास्करः ॥ ३ ॥

Segmented

भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः रराज समरे राजन् रश्मिवान् इव भास्करः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
समाकीर्णो समाकृ pos=va,g=m,c=1,n=s,f=part
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
रराज राज् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रश्मिवान् रश्मिवत् pos=a,g=m,c=1,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s