Original

अहो ज्ञानेन संयुक्तावुभौ चोग्रपराक्रमौ ।अहो भीमे बलं भीममेतयोश्च कृतास्त्रता ॥ २९ ॥

Segmented

अहो ज्ञानेन संयुक्ताव् उभौ च उग्र-पराक्रमौ अहो भीमे बलम् भीमम् एतयोः च कृतास्त्र-ता

Analysis

Word Lemma Parse
अहो अहो pos=i
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
संयुक्ताव् संयुज् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
pos=i
उग्र उग्र pos=a,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=1,n=d
अहो अहो pos=i
भीमे भीम pos=n,g=m,c=7,n=s
बलम् बल pos=n,g=n,c=1,n=s
भीमम् भीम pos=a,g=n,c=1,n=s
एतयोः एतद् pos=n,g=m,c=6,n=d
pos=i
कृतास्त्र कृतास्त्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s