Original

सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् ।नैतादृशं पुनर्युद्धं न भूतं न भविष्यति ॥ २८ ॥

Segmented

सर्व-युद्धानि च एतस्य कलाम् न अर्हन्ति षोडशीम् न एतादृशम् पुनः युद्धम् न भूतम् न भविष्यति

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
युद्धानि युद्ध pos=n,g=n,c=1,n=p
pos=i
एतस्य एतद् pos=n,g=n,c=6,n=s
कलाम् कला pos=n,g=f,c=2,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
षोडशीम् षोडश pos=a,g=f,c=2,n=s
pos=i
एतादृशम् एतादृश pos=a,g=n,c=1,n=s
पुनः पुनर् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
भूतम् भू pos=va,g=n,c=1,n=s,f=part
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt