Original

तत्र सिद्धा महाराज संपतन्तोऽब्रुवन्वचः ।अति युद्धानि सर्वाणि युद्धमेतत्ततोऽधिकम् ॥ २७ ॥

Segmented

तत्र सिद्धा महा-राज संपतन्तो ऽब्रुवन् वचः अति युद्धानि सर्वाणि युद्धम् एतत् ततो ऽधिकम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संपतन्तो सम्पत् pos=va,g=m,c=1,n=p,f=part
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
अति अति pos=i
युद्धानि युद्ध pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ततो ततस् pos=i
ऽधिकम् अधिक pos=a,g=n,c=1,n=s