Original

ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत ।द्योतयन्तो दिशः सर्वास्तच्च सैन्यं समन्ततः ॥ २४ ॥

Segmented

ते बाणाः समसज्जन्त क्षिप्तास् ताभ्याम् तु भारत द्योतयन्तो दिशः सर्वास् तच् च सैन्यम् समन्ततः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
समसज्जन्त संसञ्ज् pos=v,p=3,n=p,l=lan
क्षिप्तास् क्षिप् pos=va,g=m,c=1,n=p,f=part
ताभ्याम् तद् pos=n,g=m,c=3,n=d
तु तु pos=i
भारत भारत pos=n,g=m,c=8,n=s
द्योतयन्तो द्योतय् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वास् सर्व pos=n,g=f,c=2,n=p
तच् तद् pos=n,g=n,c=2,n=s
pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
समन्ततः समन्ततः pos=i