Original

ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः ।तान्यस्त्रैरेव समरे प्रतिजघ्नेऽस्य पाण्डवः ॥ २२ ॥

Segmented

ततो द्रौणिः महा-अस्त्राणि प्रादुश्चक्रे महा-रथः तान्य् अस्त्रैः एव समरे प्रतिजघ्ने ऽस्य पाण्डवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तान्य् तद् pos=n,g=n,c=2,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
एव एव pos=i
समरे समर pos=n,g=n,c=7,n=s
प्रतिजघ्ने प्रतिहन् pos=v,p=3,n=s,l=lit
ऽस्य इदम् pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s