Original

अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ ।ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे ॥ २१ ॥

Segmented

अन्योन्यस्य वधे यत्नम् चक्रतुस् तौ महा-रथा ईषतुः विरथम् च एव कर्तुम् अन्योन्यम् आहवे

Analysis

Word Lemma Parse
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
चक्रतुस् कृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
ईषतुः इष् pos=v,p=3,n=d,l=lit
विरथम् विरथ pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
कर्तुम् कृ pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s