Original

चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च ।शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ २० ॥

Segmented

चरित्वा विविधान् मार्गान् मण्डलम् स्थानम् एव च शरैः पूर्ण-आयत-उत्सृष्टैः अन्योन्यम् अभिजघ्नतुः

Analysis

Word Lemma Parse
चरित्वा चर् pos=vi
विविधान् विविध pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
शरैः शर pos=n,g=m,c=3,n=p
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit