Original

अथैनं पुनराजघ्ने नवत्या निशितैः शरैः ।सर्वमर्माणि संप्रेक्ष्य मर्मज्ञो लघुहस्तवत् ॥ २ ॥

Segmented

अथ एनम् पुनः आजघ्ने नवत्या निशितैः शरैः सर्व-मर्माणि सम्प्रेक्ष्य मर्म-ज्ञः लघु-हस्त-वत्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
नवत्या नवति pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
मर्म मर्मन् pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
लघु लघु pos=a,comp=y
हस्त हस्त pos=n,comp=y
वत् वत् pos=i