Original

मण्डलानां विभागेषु गतप्रत्यागतेषु च ।बभूव तुमुलं युद्धं तयोस्तत्र महामृधे ॥ १९ ॥

Segmented

मण्डलानाम् विभागेषु गत-प्रत्यागतेषु च बभूव तुमुलम् युद्धम् तयोस् तत्र महा-मृधे

Analysis

Word Lemma Parse
मण्डलानाम् मण्डल pos=n,g=n,c=6,n=p
विभागेषु विभाग pos=n,g=m,c=7,n=p
गत गम् pos=va,comp=y,f=part
प्रत्यागतेषु प्रत्यागम् pos=va,g=m,c=7,n=p,f=part
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तयोस् तद् pos=n,g=m,c=6,n=d
तत्र तत्र pos=i
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s