Original

न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम् ।प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः ॥ १८ ॥

Segmented

न तु तन् ममृषे भीमः शत्रोः विजय-लक्षणम् प्रतिचक्रे च तम् राजन् पाण्डवो ऽप्य् अपसव्यतः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
तन् तद् pos=n,g=n,c=2,n=s
ममृषे मृष् pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
विजय विजय pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
प्रतिचक्रे प्रतिकृ pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अपसव्यतः अपसव्य pos=a,g=n,c=5,n=s