Original

अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् ।किरञ्शरशतैरुग्रैर्धाराभिरिव पर्वतम् ॥ १७ ॥

Segmented

अपसव्यम् ततः चक्रे द्रौणिस् तत्र वृकोदरम् किरञ् शर-शतैः उग्रैः धाराभिः इव पर्वतम्

Analysis

Word Lemma Parse
अपसव्यम् अपसव्य pos=a,g=m,c=2,n=s
ततः ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
द्रौणिस् द्रौणि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
उग्रैः उग्र pos=a,g=n,c=3,n=p
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s