Original

प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिंदमौ ।विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि ॥ १६ ॥

Segmented

प्रकाशौ च मुहूर्तेन तत्र एव आस्ताम् अरिंदमौ विमुक्तौ मेघ-जालेन शशि-सूर्यौ यथा दिवि

Analysis

Word Lemma Parse
प्रकाशौ प्रकाश pos=a,g=m,c=1,n=d
pos=i
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
एव एव pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
विमुक्तौ विमुच् pos=va,g=m,c=1,n=d,f=part
मेघ मेघ pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
शशि शशिन् pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
यथा यथा pos=i
दिवि दिव् pos=n,g=,c=7,n=s