Original

अभूतां तावदृश्यौ च शरजालैः समन्ततः ।मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ ॥ १५ ॥

Segmented

अभूताम् ताव् अदृश्यौ च शर-जालैः समन्ततः

Analysis

Word Lemma Parse
अभूताम् भू pos=v,p=3,n=d,l=lun
ताव् तद् pos=n,g=m,c=1,n=d
अदृश्यौ अदृश्य pos=a,g=m,c=1,n=d
pos=i
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
समन्ततः समन्ततः pos=i