Original

आदित्याविव संदीप्तौ लोकक्षयकरावुभौ ।स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः ॥ १२ ॥

Segmented

आदित्याव् इव संदीप्तौ लोक-क्षय-करौ उभौ स्व-रश्मिभिः इव अन्योन्यम् तापयन्तौ शर-उत्तमैः

Analysis

Word Lemma Parse
आदित्याव् आदित्य pos=n,g=m,c=1,n=d
इव इव pos=i
संदीप्तौ संदीप् pos=va,g=m,c=1,n=d,f=part
लोक लोक pos=n,comp=y
क्षय क्षय pos=n,comp=y
करौ कर pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
स्व स्व pos=a,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
इव इव pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तापयन्तौ तापय् pos=va,g=m,c=1,n=d,f=part
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p