Original

तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ ।रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ ॥ ११ ॥

Segmented

ताव् अन्योन्यम् शरैः घोरैः छादयानौ महा-रथा रथ-चर्या-गतौ शूरौ शुशुभाते रण-उत्कटौ

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
छादयानौ छादय् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
रथ रथ pos=n,comp=y
चर्या चर्या pos=n,comp=y
गतौ गम् pos=va,g=m,c=1,n=d,f=part
शूरौ शूर pos=n,g=m,c=1,n=d
शुशुभाते शुशुभ् pos=v,p=3,n=d,l=lat
रण रण pos=n,comp=y
उत्कटौ उत्कट pos=a,g=m,c=1,n=d