Original

संजय उवाच ।भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा ।त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम् ॥ १ ॥

Segmented

संजय उवाच भीमसेनम् ततो द्रौणी राजन् विव्याध पत्रिणा त्वरया परया युक्तो दर्शयन्न् अस्त्र-लाघवम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
ततो ततस् pos=i
द्रौणी द्रौणि pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
दर्शयन्न् दर्शय् pos=va,g=m,c=1,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s