Original

श्रुतकर्मापि समरे नाराचेन समर्दितः ।सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः ॥ ९ ॥

Segmented

श्रुतकर्मा अपि समरे नाराचेन समर्दितः सुस्राव रुधिरम् भूरि गैरिक-अम्भः इव अचलः

Analysis

Word Lemma Parse
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
समर्दितः समर्दय् pos=va,g=m,c=1,n=s,f=part
सुस्राव स्रु pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
भूरि भूरि pos=n,g=n,c=2,n=s
गैरिक गैरिक pos=n,comp=y
अम्भः अम्भस् pos=n,g=n,c=2,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s