Original

श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे ।बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ ८ ॥

Segmented

श्रुतकर्माणम् अथ वै नाराचेन स्तनान्तरे बिभेद समरे क्रुद्धस् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
श्रुतकर्माणम् श्रुतकर्मन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
वै वै pos=i
नाराचेन नाराच pos=n,g=m,c=3,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धस् क्रुध् pos=va,g=m,c=1,n=s,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan