Original

सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषणम् ।चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः ॥ ६ ॥

Segmented

सो ऽन्यत् कार्मुकम् आदाय वेग-घ्नम् रुक्म-भूषणम् चित्र-रूपतरम् चक्रे चित्रसेनम् शर-ऊर्मिभिः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वेग वेग pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
रुक्म रुक्म pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=2,n=s
चित्र चित्र pos=a,comp=y
रूपतरम् रूपतर pos=a,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ऊर्मिभिः ऊर्मि pos=n,g=m,c=3,n=p