Original

ततः समागमो घोरो बभूव सहसा तयोः ।यथा देवासुरे युद्धे वृत्रवासवयोरभूत् ॥ ३६ ॥

Segmented

ततः समागमो घोरो बभूव सहसा तयोः यथा देवासुरे युद्धे वृत्र-वासवयोः अभूत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समागमो समागम pos=n,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
तयोः तद् pos=n,g=m,c=6,n=d
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
अभूत् भू pos=v,p=3,n=s,l=lun